Original

एतच्चैवं योऽनुतिष्ठेत युक्तः सत्येन युक्तो गुरुशुश्रूषया च ।दान्तः क्षान्तो देवतार्ची प्रशान्तः शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥ २५ ॥

Segmented

एतत् च एवम् यो ऽनुतिष्ठेत युक्तः सत्येन युक्तो गुरु-शुश्रूषया च दान्तः क्षान्तो देवता-अर्ची प्रशान्तः शुचिः बुद्धो धर्म-शीलः अन् मद्-वाच्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽनुतिष्ठेत अनुष्ठा pos=v,p=3,n=s,l=vidhilin
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सत्येन सत्य pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
pos=i
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
क्षान्तो क्षम् pos=va,g=m,c=1,n=s,f=part
देवता देवता pos=n,comp=y
अर्ची अर्चिन् pos=a,g=m,c=1,n=s
प्रशान्तः प्रशम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
बुद्धो बुध् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
अन् अन् pos=i
मद् मद् pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s