Original

वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् ।शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥ २४ ॥

Segmented

वैश्यस्य एते यदि गुणाः तस्य पञ्चाशतम् भवेत् शूद्रस्य अपि विनीतस्य चतुः-भाग-फलम् स्मृतम्

Analysis

Word Lemma Parse
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
यदि यदि pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
पञ्चाशतम् पञ्चाशत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
विनीतस्य विनी pos=va,g=m,c=6,n=s,f=part
चतुः चतुर् pos=n,comp=y
भाग भाग pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part