Original

क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु ।तस्यापि शततुल्या गौर्भवतीति विनिश्चयः ॥ २३ ॥

Segmented

क्षत्रियस्य गुणैः एभिः अन्वितस्य फलम् शृणु तस्य अपि शत-तुल्या गौः भवति इति विनिश्चयः

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
एभिः इदम् pos=n,g=m,c=3,n=p
अन्वितस्य अन्वित pos=a,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
शत शत pos=n,comp=y
तुल्या तुल्य pos=a,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s