Original

सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु ।गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥ २२ ॥

Segmented

सत्ये धर्मे च निरतः तस्य शक्र फलम् शृणु गो सहस्रेण समिता तस्य धेनुः भवति उत

Analysis

Word Lemma Parse
सत्ये सत्य pos=n,g=n,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
गो गो pos=i
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
समिता समि pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
धेनुः धेनु pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i