Original

न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते ।मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥ २१ ॥

Segmented

न जातु ब्राह्मणो वाच्यो यद् अ वक्तव्यम् शचीपते मनसा गोषु न द्रुह्येद् गो वृत्तिः गो अनुकम्पकः

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वाच्यो वाचय् pos=va,g=m,c=1,n=s,f=krtya
यद् यद् pos=n,g=n,c=1,n=s
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
शचीपते शचीपति pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
गोषु गो pos=n,g=,c=7,n=p
pos=i
द्रुह्येद् द्रुह् pos=v,p=3,n=s,l=vidhilin
गो गो pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
गो गो pos=i
अनुकम्पकः अनुकम्पक pos=a,g=m,c=1,n=s