Original

जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः ।गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥ २० ॥

Segmented

जन्म-प्रभृति सत्यम् च यो ब्रूयात् नियमित-इन्द्रियः गुरु-द्विज-सहः क्षान्तः तस्य गोभिः समा गतिः

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
द्विज द्विज pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
क्षान्तः क्षम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
गोभिः गो pos=n,g=,c=3,n=p
समा सम pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s