Original

सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि ।पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥ २ ॥

Segmented

सन्ति नानाविधा लोका यान् त्वम् शक्र न पश्यसि पश्यामि यान् अहम् लोकान् एकपत्नीः च याः स्त्रियः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
नानाविधा नानाविध pos=a,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
यान् यद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यान् यद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
एकपत्नीः एकपत्नी pos=n,g=f,c=1,n=p
pos=i
याः यद् pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p