Original

दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः ।प्रदत्तास्ताः प्रदातॄणां संभवन्त्यक्षया ध्रुवाः ॥ १८ ॥

Segmented

दाय-आद्याः यस्य वै गावो न्याय-पूर्वैः उपार्जिताः प्रदा ताः प्रदातॄणाम् सम्भवन्ति अक्षय ध्रुवाः

Analysis

Word Lemma Parse
दाय दाय pos=n,comp=y
आद्याः आद्य pos=a,g=f,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
वै वै pos=i
गावो गो pos=n,g=,c=1,n=p
न्याय न्याय pos=n,comp=y
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
उपार्जिताः उपार्जय् pos=va,g=f,c=1,n=p,f=part
प्रदा प्रदा pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
प्रदातॄणाम् प्रदातृ pos=a,g=m,c=6,n=p
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
अक्षय अक्षय pos=a,g=f,c=1,n=p
ध्रुवाः ध्रुव pos=a,g=f,c=1,n=p