Original

यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति ।स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥ १७ ॥

Segmented

यो वै द्यूते धनम् जित्वा गाः क्रीत्वा सम्प्रयच्छति स दिव्यम् अयुतम् शक्र वर्षाणाम् फलम् अश्नुते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्यूते द्यूत pos=n,g=n,c=7,n=s
धनम् धन pos=n,g=n,c=2,n=s
जित्वा जि pos=vi
गाः गो pos=n,g=,c=2,n=p
क्रीत्वा क्री pos=vi
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अयुतम् अयुत pos=n,g=n,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat