Original

दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा संप्रयच्छति ।धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् ॥ १६ ॥

Segmented

दायाद्य-लब्धैः अर्थैः यो गाः क्रीत्वा सम्प्रयच्छति धर्म-अर्जित-धन-क्रीतान् स लोकान् अश्नुते ऽक्षयान्

Analysis

Word Lemma Parse
दायाद्य दायाद्य pos=n,comp=y
लब्धैः लभ् pos=va,g=m,c=3,n=p,f=part
अर्थैः अर्थ pos=n,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
गाः गो pos=n,g=,c=2,n=p
क्रीत्वा क्री pos=vi
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
अर्जित अर्जय् pos=va,comp=y,f=part
धन धन pos=n,comp=y
क्रीतान् क्री pos=va,g=m,c=2,n=p,f=part
तद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अश्नुते अश् pos=v,p=3,n=s,l=lat
ऽक्षयान् अक्षय pos=a,g=m,c=2,n=p