Original

एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर ।गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥ १५ ॥

Segmented

एतत् ते सर्वम् आख्यातम् नैपुणेन सुरेश्वर गो प्रदान-रतानाम् तु फलम् शृणु शतक्रतो

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
नैपुणेन नैपुण pos=n,g=n,c=3,n=s
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s
गो गो pos=i
प्रदान प्रदान pos=n,comp=y
रतानाम् रम् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
फलम् फल pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s