Original

न मित्रध्रुङ्नैकृतिकः कृतघ्नः शठोऽनृजुर्धर्मविद्वेषकश्च ।न ब्रह्महा मनसापि प्रपश्येद्गवां लोकं पुण्यकृतां निवासम् ॥ १४ ॥

Segmented

न मित्र-द्रुह् नैकृतिकः कृतघ्नः शठो ऽनृजुः धर्म-विद्वेषकः च न ब्रह्म-हा मनसा अपि प्रपश्येद् गवाम् लोकम् पुण्य-कृताम् निवासम्

Analysis

Word Lemma Parse
pos=i
मित्र मित्र pos=n,comp=y
द्रुह् द्रुह् pos=a,g=m,c=1,n=s
नैकृतिकः नैकृतिक pos=a,g=m,c=1,n=s
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
शठो शठ pos=a,g=m,c=1,n=s
ऽनृजुः अनृजु pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद्वेषकः विद्वेषक pos=a,g=m,c=1,n=s
pos=i
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
प्रपश्येद् प्रपश् pos=v,p=3,n=s,l=vidhilin
गवाम् गो pos=n,g=,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
निवासम् निवास pos=n,g=m,c=2,n=s