Original

न पारदारी पश्यति लोकमेनं न वै गुरुघ्नो न मृषाप्रलापी ।सदापवादी ब्राह्मणः शान्तवेदो दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥ १३ ॥

Segmented

न पारदारी पश्यति लोकम् एनम् न वै गुरु-घ्नः न मृषा प्रलापी सदा अपवादी ब्राह्मणः शान्त-वेदः दोषैः अन्यैः यः च युक्तो दुरात्मा

Analysis

Word Lemma Parse
pos=i
पारदारी पारदारिन् pos=n,g=m,c=1,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
लोकम् लोक pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
वै वै pos=i
गुरु गुरु pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
pos=i
मृषा मृषा pos=i
प्रलापी प्रलापिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
अपवादी अपवादिन् pos=a,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शान्त शम् pos=va,comp=y,f=part
वेदः वेद pos=n,g=m,c=1,n=s
दोषैः दोष pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s