Original

मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि तथा दयावान् ।ईदृग्गुणो मानवः संप्रयाति लोकं गवां शाश्वतं चाव्ययं च ॥ १२ ॥

Segmented

मृदुः दान्तो देव-परायणः च सर्व-अतिथिः च अपि तथा दयावान् ईदृः-गुणः मानवः सम्प्रयाति लोकम् गवाम् शाश्वतम् च अव्ययम् च

Analysis

Word Lemma Parse
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
दयावान् दयावत् pos=a,g=m,c=1,n=s
ईदृः ईदृश् pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
मानवः मानव pos=n,g=m,c=1,n=s
सम्प्रयाति सम्प्रया pos=v,p=3,n=s,l=lat
लोकम् लोक pos=n,g=m,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
pos=i
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
pos=i