Original

अक्रोधनो गोषु तथा द्विजेषु धर्मे रतो गुरुशुश्रूषकश्च ।यावज्जीवं सत्यवृत्ते रतश्च दाने रतो यः क्षमी चापराधे ॥ ११ ॥

Segmented

अ क्रोधनः गोषु तथा द्विजेषु धर्मे रतो गुरु-शुश्रूषकः च यावज्जीवम् सत्य-वृत्ते रतः च दाने रतो यः क्षमी च अपराधे

Analysis

Word Lemma Parse
pos=i
क्रोधनः क्रोधन pos=a,g=m,c=1,n=s
गोषु गो pos=n,g=,c=7,n=p
तथा तथा pos=i
द्विजेषु द्विज pos=n,g=m,c=7,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
रतो रम् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
शुश्रूषकः शुश्रूषक pos=a,g=m,c=1,n=s
pos=i
यावज्जीवम् यावज्जीवम् pos=i
सत्य सत्य pos=n,comp=y
वृत्ते वृत्त pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
pos=i
दाने दान pos=n,g=n,c=7,n=s
रतो रम् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
क्षमी क्षमिन् pos=a,g=m,c=1,n=s
pos=i
अपराधे अपराध pos=n,g=m,c=7,n=s