Original

यः सर्वमांसानि न भक्षयीत पुमान्सदा यावदन्ताय युक्तः ।मातापित्रोरर्चिता सत्ययुक्तः शुश्रूषिता ब्राह्मणानामनिन्द्यः ॥ १० ॥

Segmented

यः सर्व-मांसानि न भक्षयीत पुमान् सदा यावद् अन्ताय युक्तः माता-पित्रोः अर्चिता सत्य-युक्तः शुश्रूषिता ब्राह्मणानाम् अनिन्द्यः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
pos=i
भक्षयीत भक्षय् pos=v,p=3,n=s,l=vidhilin
पुमान् पुंस् pos=n,g=m,c=1,n=s
सदा सदा pos=i
यावद् यावत् pos=i
अन्ताय अन्त pos=n,g=m,c=4,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
अर्चिता अर्चितृ pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
शुश्रूषिता शुश्रूषितृ pos=a,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अनिन्द्यः अनिन्द्य pos=a,g=m,c=1,n=s