Original

ब्रह्मोवाच ।योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान् ।नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ॥ १ ॥

Segmented

ब्रह्मा उवाच यो ऽयम् प्रश्नः त्वया पृष्टो गो प्रदान-अधिकारवान् न अस्य प्रष्टा अस्ति लोके अस्मिन् त्वत्तः ऽन्यो हि शतक्रतो

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रश्नः प्रश्न pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
गो गो pos=i
प्रदान प्रदान pos=n,comp=y
अधिकारवान् अधिकारवत् pos=a,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रष्टा प्रष्टृ pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
हि हि pos=i
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s