Original

कियत्कालं प्रदानस्य दाता च फलमश्नुते ।कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥ ९ ॥

Segmented

कियत् कालम् प्रदानस्य दाता च फलम् अश्नुते कथम् बहुविधम् दानम् स्याद् अल्पम् अपि वा कथम्

Analysis

Word Lemma Parse
कियत् कियत् pos=a,g=n,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
प्रदानस्य प्रदान pos=n,g=n,c=6,n=s
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अल्पम् अल्प pos=a,g=n,c=1,n=s
अपि अपि pos=i
वा वा pos=i
कथम् कथम् pos=i