Original

कीदृशाः किंफलाः कः स्वित्परमस्तत्र वै गुणः ।कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥ ८ ॥

Segmented

कीदृशाः किंफलाः कः स्वित् परमः तत्र वै गुणः कथम् च पुरुषाः तत्र गच्छन्ति विगत-ज्वराः

Analysis

Word Lemma Parse
कीदृशाः कीदृश pos=a,g=m,c=1,n=p
किंफलाः किम्फल pos=a,g=m,c=1,n=p
कः pos=n,g=m,c=1,n=s
स्वित् स्विद् pos=i
परमः परम pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
वै वै pos=i
गुणः गुण pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p