Original

शक्र उवाच ।स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा ।गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे ॥ ६ ॥

Segmented

शक्र उवाच स्वः लोक-वासिनाम् लक्ष्मीम् अभिभूय स्वया त्विषा गो लोक-वासिन् पश्ये व्रजतः संशयो ऽत्र मे

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वः स्वर् pos=i
लोक लोक pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
अभिभूय अभिभू pos=vi
स्वया स्व pos=a,g=f,c=3,n=s
त्विषा त्विष् pos=n,g=f,c=3,n=s
गो गो pos=i
लोक लोक pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
पश्ये पश् pos=v,p=1,n=s,l=lat
व्रजतः व्रज् pos=va,g=m,c=2,n=p,f=part
संशयो संशय pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s