Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥ ५ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् यथा अपृच्छत् पद्मयोनिम् एतद् एव शतक्रतुः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यथा यथा pos=i
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
पद्मयोनिम् पद्मयोनि pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s