Original

किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो ।तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत ॥ ४ ॥

Segmented

किम् तु अस्ति मम संदेहो गवाम् लोकम् प्रति प्रभो तत्त्वतः श्रोतुम् इच्छामि गो दाः यत्र विशन्ति उत

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
संदेहो संदेह pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
गो गो pos=i
दाः pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
विशन्ति विश् pos=v,p=3,n=p,l=lat
उत उत pos=i