Original

द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः ।मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥ ३ ॥

Segmented

द्वारवत्याम् यथा च असौ निविशन्त्याम् समुद्धृतः मोक्ष-हेतुः अभूत् कृष्णः तत् अपि अवधृतम् मया

Analysis

Word Lemma Parse
द्वारवत्याम् द्वारवती pos=n,g=f,c=7,n=s
यथा यथा pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
निविशन्त्याम् निविश् pos=va,g=f,c=7,n=s,f=part
समुद्धृतः समुद्धृ pos=va,g=m,c=1,n=s,f=part
मोक्ष मोक्ष pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
अवधृतम् अवधृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s