Original

नृगेण च यथा दुःखमनुभूतं महात्मना ।एकापराधादज्ञानात्पितामह महामते ॥ २ ॥

Segmented

नृगेण च यथा दुःखम् अनुभूतम् महात्मना एक-अपराधतः अज्ञानात् पितामह महामते

Analysis

Word Lemma Parse
नृगेण नृग pos=n,g=m,c=3,n=s
pos=i
यथा यथा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
एक एक pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
महामते महामति pos=a,g=m,c=8,n=s