Original

कथं च बहुदाता स्यादल्पदात्रा समः प्रभो ।अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर ॥ ११ ॥

Segmented

कथम् च बहु-दाता स्याद् अल्प-दात्रा समः प्रभो अल्प-प्रदाता बहु-दः कथम् च स्याद् इह ईश्वर

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
बहु बहु pos=a,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अल्प अल्प pos=a,comp=y
दात्रा दातृ pos=a,g=m,c=3,n=s
समः सम pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
अल्प अल्प pos=a,comp=y
प्रदाता प्रदातृ pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
दः pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
ईश्वर ईश्वर pos=n,g=m,c=8,n=s