Original

बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम् ।अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ॥ १० ॥

Segmented

बह्वीनाम् कीदृशम् दानम् अल्पानाम् वा अपि कीदृशम् अ दत्त्वा गो प्रदाः सन्ति केन वा तत् च शंस मे

Analysis

Word Lemma Parse
बह्वीनाम् बहु pos=a,g=f,c=6,n=p
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
अल्पानाम् अल्प pos=a,g=f,c=6,n=p
वा वा pos=i
अपि अपि pos=i
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
pos=i
दत्त्वा दा pos=vi
गो गो pos=i
प्रदाः प्रद pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
केन केन pos=i
वा वा pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s