Original

युधिष्ठिर उवाच ।उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति ।माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ॥ १ ॥

Segmented

युधिष्ठिर उवाच उक्तम् वै गो प्रदानम् ते नाचिकेतम् ऋषिम् प्रति माहात्म्यम् अपि च एव उक्तम् उद्देशेन गवाम् प्रभो

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
गो गो pos=i
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नाचिकेतम् नाचिकेत pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
एव एव pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
उद्देशेन उद्देश pos=n,g=m,c=3,n=s
गवाम् गो pos=n,g=,c=6,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s