Original

वाहनासनयानानि योगात्मनि तपोधने ।अग्नीनुपशयानस्य राजपौरुषमुच्यते ॥ ९ ॥

Segmented

वाहन-आसन-यानानि योग-आत्मनि तपोधने अग्नीन् उपशयानस्य राज-पौरुषम् उच्यते

Analysis

Word Lemma Parse
वाहन वाहन pos=n,comp=y
आसन आसन pos=n,comp=y
यानानि यान pos=n,g=n,c=2,n=p
योग योग pos=n,comp=y
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
तपोधने तपोधन pos=a,g=m,c=7,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
उपशयानस्य उपशी pos=va,g=m,c=6,n=s,f=part
राज राजन् pos=n,comp=y
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat