Original

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ ७ ॥

Segmented

यो दद्याद् अपरिक्लिष्टम् अन्नम् अध्वनि वर्तते श्रान्ताय अ दृष्ट-पूर्वाय तस्य पुण्य-फलम् महत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अपरिक्लिष्टम् अपरिक्लिष्ट pos=a,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
वर्तते वृत् pos=va,g=m,c=4,n=s,f=part
श्रान्ताय श्रम् pos=va,g=m,c=4,n=s,f=part
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वाय पूर्व pos=n,g=m,c=4,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुण्य पुण्य pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s