Original

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ ६ ॥

Segmented

चक्षुः दद्यात् मनः दद्याद् वाचम् दद्यात् च सूनृताम् अनुव्रजेद् उपासीत स यज्ञः पञ्च-दक्षिणः

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
वाचम् वाच् pos=n,g=f,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
सूनृताम् सूनृत pos=a,g=f,c=2,n=s
अनुव्रजेद् अनुव्रज् pos=v,p=3,n=s,l=vidhilin
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s