Original

न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह ।ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥ ५ ॥

Segmented

न नश्यति कृतम् कर्म सदा पञ्च-इन्द्रियैः इह ते हि अस्य साक्षिणो नित्यम् षष्ठ आत्मा तथा एव च

Analysis

Word Lemma Parse
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
सदा सदा pos=i
पञ्च पञ्चन् pos=n,comp=y
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
इह इह pos=i
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
साक्षिणो साक्षिन् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
षष्ठ षष्ठ pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i