Original

यन्मन्त्रे भवति वृथा प्रयुज्यमाने यत्सोमे भवति वृथाभिषूयमाणे ।यच्चाग्नौ भवति वृथाभिहूयमाने तत्सर्वं भवति वृथाभिधीयमाने ॥ २८ ॥

Segmented

यत् मन्त्रे भवति वृथा प्रयुज्यमाने यत् सोमे भवति वृथा अभिषूयमाणे यत् च अग्नौ भवति वृथा अभिहु तत् सर्वम् भवति वृथा अभिधा

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
मन्त्रे मन्त्र pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
वृथा वृथा pos=i
प्रयुज्यमाने प्रयुज् pos=va,g=m,c=7,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
सोमे सोम pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
वृथा वृथा pos=i
अभिषूयमाणे अभिषु pos=va,g=m,c=7,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
वृथा वृथा pos=i
अभिहु अभिहु pos=va,g=m,c=7,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वृथा वृथा pos=i
अभिधा अभिधा pos=va,g=m,c=7,n=s,f=part