Original

वैशंपायन उवाच ।भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुंगवाः ।आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥ २७ ॥

Segmented

वैशंपायन उवाच भीष्मस्य तद् वचः श्रुत्वा विस्मिताः कुरु-पुंगवाः आसन् प्रहृः-मनसः प्रीतिमन्तो अभवन् तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
प्रीतिमन्तो प्रीतिमत् pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
तदा तदा pos=i