Original

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २६ ॥

Segmented

सर्वे तस्य आदृताः धर्मा यस्य एते त्रय आदृताः अनादृताः तु यस्य एते सर्वाः तस्य अफलाः क्रियाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
आदृताः आदृ pos=va,g=m,c=1,n=p,f=part
धर्मा धर्म pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
त्रय त्रि pos=n,g=m,c=1,n=p
आदृताः आदृ pos=va,g=m,c=1,n=p,f=part
अनादृताः अनादृत pos=a,g=m,c=1,n=p
तु तु pos=i
यस्य यद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अफलाः अफल pos=a,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p