Original

येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः ।प्रीणाति मातरं येन पृथिवी तेन पूजिता ।येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ॥ २५ ॥

Segmented

येन प्रीणाति पितरम् तेन प्रीतः प्रजापतिः प्रीणाति मातरम् येन पृथिवी तेन पूजिता येन प्रीणाति उपाध्यायम् तेन स्याद् ब्रह्म पूजितम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
पितरम् पितृ pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
मातरम् मातृ pos=n,g=f,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
प्रीणाति प्री pos=v,p=3,n=s,l=lat
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part