Original

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥ २४ ॥

Segmented

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः चक्षुः-श्रोत्रे च जीर्येते तृष्णा एका तु न जीर्यते

Analysis

Word Lemma Parse
जीर्यन्ति जृ pos=v,p=3,n=p,l=lat
जीर्यतः जृ pos=va,g=m,c=6,n=s,f=part
केशा केश pos=n,g=m,c=1,n=p
दन्ता दन्त pos=n,g=m,c=1,n=p
जीर्यन्ति जृ pos=v,p=3,n=p,l=lat
जीर्यतः जृ pos=va,g=m,c=6,n=s,f=part
चक्षुः चक्षुस् pos=n,comp=y
श्रोत्रे श्रोत्र pos=n,g=n,c=1,n=d
pos=i
जीर्येते जृ pos=v,p=3,n=d,l=lat
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
तु तु pos=i
pos=i
जीर्यते जृ pos=v,p=3,n=s,l=lat