Original

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २१ ॥

Segmented

या दुस्त्यजा दुर्मतिभिः या न जीर्यति जीर्यतः यो ऽसौ प्राणान्तिको रोगः ताम् तृष्णाम् त्यजतः सुखम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
दुस्त्यजा दुस्त्यज pos=a,g=f,c=1,n=s
दुर्मतिभिः दुर्मति pos=a,g=m,c=3,n=p
या यद् pos=n,g=f,c=1,n=s
pos=i
जीर्यति जृ pos=v,p=3,n=s,l=lat
जीर्यतः जृ pos=va,g=m,c=6,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
प्राणान्तिको प्राणान्तिक pos=a,g=m,c=1,n=s
रोगः रोग pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तृष्णाम् तृष्णा pos=n,g=f,c=2,n=s
त्यजतः त्यज् pos=va,g=m,c=6,n=s,f=part
सुखम् सुख pos=n,g=n,c=1,n=s