Original

अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते ।मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् ॥ २० ॥

Segmented

अधीत्य सर्व-वेदान् वै सद्यो दुःखात् प्रमुच्यते मानसम् हि चरन् धर्मम् स्वर्ग-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
सर्व सर्व pos=n,comp=y
वेदान् वेद pos=n,g=m,c=2,n=p
वै वै pos=i
सद्यो सद्यस् pos=i
दुःखात् दुःख pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
मानसम् मानस pos=a,g=m,c=2,n=s
हि हि pos=i
चरन् चर् pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin