Original

भीष्म उवाच ।रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर ।या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥ २ ॥

Segmented

भीष्म उवाच रहस्यम् यद् ऋषीणाम् तु तत् शृणुष्व युधिष्ठिर या गतिः प्राप्यते येन प्रेत्यभावे चिर-ईप्सिता

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
चिर चिर pos=a,comp=y
ईप्सिता ईप्सय् pos=va,g=f,c=1,n=s,f=part