Original

सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः ।मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥ १८ ॥

Segmented

सलिल-आशी भवेद् यः च सदा अग्निः संस्कृतो द्विजः मरुम् साधयतो राज्यम् नाक-पृष्ठम् अनाशके

Analysis

Word Lemma Parse
सलिल सलिल pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
सदा सदा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
संस्कृतो संस्कृ pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
मरुम् मरु pos=n,g=m,c=2,n=s
साधयतो साधय् pos=va,g=m,c=6,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
नाक नाक pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
अनाशके अनाशक pos=n,g=n,c=7,n=s