Original

गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः ।स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ॥ १७ ॥

Segmented

गो-आढ्यः शाकदीक्षायाम् स्वर्ग-गामी तृण-अशनः स्त्रियः त्रिषवणम् स्नात्वा वायुम् पीत्वा क्रतुम् लभेत्

Analysis

Word Lemma Parse
गो गो pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
शाकदीक्षायाम् शाकदीक्षा pos=n,g=f,c=7,n=s
स्वर्ग स्वर्ग pos=n,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
तृण तृण pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
त्रिषवणम् त्रिषवण pos=n,g=n,c=2,n=s
स्नात्वा स्ना pos=vi
वायुम् वायु pos=n,g=m,c=2,n=s
पीत्वा पा pos=vi
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin