Original

प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते ।स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥ १६ ॥

Segmented

प्राय-उपवेशनात् राज्यम् सर्वत्र सुखम् उच्यते स्वर्गम् सत्येन लभते दीक्षया कुलम् उत्तमम्

Analysis

Word Lemma Parse
प्राय प्राय pos=n,comp=y
उपवेशनात् उपवेशन pos=n,g=n,c=5,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
सर्वत्र सर्वत्र pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
दीक्षया दीक्षा pos=n,g=f,c=3,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s