Original

रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ॥ १५ ॥

Segmented

रूपम् ऐश्वर्यम् आरोग्यम् अहिंसा-फलम् अश्नुते फल-मूल-आशिन् राज्यम् स्वर्गः पर्ण-आशिन् तथा

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=2,n=s
अहिंसा अहिंसा pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p
राज्यम् राज्य pos=n,g=n,c=1,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
पर्ण पर्ण pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p
तथा तथा pos=i