Original

धनं लभेत दानेन मौनेनाज्ञां विशां पते ।उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ १४ ॥

Segmented

धनम् लभेत दानेन मौनेन आज्ञाम् विशाम् पते उपभोगान् च तपसा ब्रह्मचर्येण जीवितम्

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
दानेन दान pos=n,g=n,c=3,n=s
मौनेन मौन pos=n,g=n,c=3,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उपभोगान् उपभोग pos=n,g=m,c=2,n=p
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s