Original

वीरासनं वीरशय्यां वीरस्थानमुपासतः ।अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥ १३ ॥

Segmented

वीरासनम् वीरशय्याम् वीरस्थानम् उपासतः अक्षयाः तस्य वै लोकाः सर्व-काम-गमाः तथा

Analysis

Word Lemma Parse
वीरासनम् वीरासन pos=n,g=n,c=2,n=s
वीरशय्याम् वीरशय्या pos=n,g=f,c=2,n=s
वीरस्थानम् वीरस्थान pos=n,g=n,c=2,n=s
उपासतः उपास् pos=va,g=m,c=6,n=s,f=part
अक्षयाः अक्षय pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
गमाः गम pos=a,g=m,c=1,n=p
तथा तथा pos=i