Original

पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् ।दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥ १२ ॥

Segmented

पाद्यम् आसनम् एव अथ दीपम् अन्नम् प्रतिश्रयम् दद्याद् अतिथि-पूजा-अर्थम् स यज्ञः पञ्च-दक्षिणः

Analysis

Word Lemma Parse
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
एव एव pos=i
अथ अथ pos=i
दीपम् दीप pos=n,g=m,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अतिथि अतिथि pos=n,comp=y
पूजा पूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s