Original

शतं सहस्राणि शतं गवां पुनः पुनः शतान्यष्ट शतायुतानि ।त्वया पुरा दत्तमितीह शुश्रुम नृप द्विजेभ्यः क्व नु तद्गतं तव ॥ ९ ॥

Segmented

शतम् सहस्राणि शतम् गवाम् पुनः पुनः शतानि अष्टौ शत-अयुतानि त्वया पुरा दत्तम् इति इह शुश्रुम नृप द्विजेभ्यः क्व नु तद् गतम् तव

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
शतानि शत pos=n,g=n,c=1,n=p
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
शत शत pos=n,comp=y
अयुतानि अयुत pos=n,g=n,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
इह इह pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
नृप नृप pos=n,g=m,c=8,n=s
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
क्व क्व pos=i
नु नु pos=i
तद् तद् pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s