Original

स वासुदेवेन समुद्धृतश्च पृष्टश्च कामान्निजगाद राजा ।नृगस्तदात्मानमथो न्यवेदयत्पुरातनं यज्ञसहस्रयाजिनम् ॥ ७ ॥

Segmented

स वासुदेवेन समुद्धृतः च पृष्टः च कामान् निजगाद राजा नृगः तदा आत्मानम् अथो न्यवेदयत् पुरातनम् यज्ञ-सहस्र-याजिनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
समुद्धृतः समुद्धृ pos=va,g=m,c=1,n=s,f=part
pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
कामान् काम pos=n,g=m,c=2,n=p
निजगाद निगद् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
नृगः नृग pos=n,g=m,c=1,n=s
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अथो अथो pos=i
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
याजिनम् याजिन् pos=a,g=m,c=2,n=s