Original

खमावृत्योदपानस्य कृकलासः स्थितो महान् ।तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ॥ ६ ॥

Segmented

खम् आवृत्य उदपानस्य कृकलासः स्थितो महान् तस्य न अस्ति समुद्धर्ता इति अथ कृष्णे न्यवेदयन्

Analysis

Word Lemma Parse
खम् pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
उदपानस्य उदपान pos=n,g=m,c=6,n=s
कृकलासः कृकलास pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समुद्धर्ता समुद्धर्तृ pos=a,g=m,c=1,n=s
इति इति pos=i
अथ अथ pos=i
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan