Original

प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् ।नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥ ५ ॥

Segmented

प्रग्रहैः चर्म-पट्टैः च तम् बद्ध्वा पर्वत-उपमम् न अशक्नुवन् समुद्धर्तुम् ततो जग्मुः जनार्दनम्

Analysis

Word Lemma Parse
प्रग्रहैः प्रग्रह pos=n,g=m,c=3,n=p
चर्म चर्मन् pos=n,comp=y
पट्टैः पट्ट pos=n,g=m,c=3,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
समुद्धर्तुम् समुद्धृ pos=vi
ततो ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s